Mantras For Happiness

ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् |
Om Bhoorbhuvah Swah tatsviturvarenyam Bhargo Devasya Dheemahi Dhiyo Yo Nah Prachodayaat |
Om Bhoorbhuvah Swah tatsviturvarenyam Bhargo Devasya Dheemahi Dhiyo Yo Nah Prachodayaat |
Mantras For Happiness
Shared 136 Times Today
करचरणकृतं वाक् कायजं कर्मजं वा श्रवणनयनजं वा मानसंवापराधं । विहितं विहितं वा सर्व मेतत् क्षमस्व जय जय करुणाब्धे श्री महादेव शम्भो ॥
Karcharankritam Vaa Kaayjam Karmjam Vaa Shravannayanjam Vaa Maansam Vaa Paradham | Vihitam Vihitam Vaa Sarv Metat Kshamasva Jay Jay Karunaabdhe Shree Mahadev Shambho ||
Karcharankritam Vaa Kaayjam Karmjam Vaa Shravannayanjam Vaa Maansam Vaa Paradham | Vihitam Vihitam Vaa Sarv Metat Kshamasva Jay Jay Karunaabdhe Shree Mahadev Shambho ||
Mantras For Happiness
Shared 326 Times Today
ADVERTISEMENT
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्रः प्रचोदयात ।
Om Tatpurushaay Vidmahe Vidmahe Mahadevaay Deemahi Tanno Rudrah Prachodayat
Om Tatpurushaay Vidmahe Vidmahe Mahadevaay Deemahi Tanno Rudrah Prachodayat
Mantras For Happiness
Shared 174 Times Today
Vivah Hetu Mantra
ॐ कात्यायनि महामाये महायोगिन्यधीस्वरि ।नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ।।
Om Katyayani Mahamaye Mahayoginyadhisvari | Nandgopasut Devi Patim Me Kuru Te Namah ||
ॐ कात्यायनि महामाये महायोगिन्यधीस्वरि ।नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ।।
Om Katyayani Mahamaye Mahayoginyadhisvari | Nandgopasut Devi Patim Me Kuru Te Namah ||
Mantras For Happiness
Shared 158 Times Today
।।ॐ ह्रीं कात्यायन्यै स्वाहा ।। ।। ह्रीं श्रीं कात्यायन्यै स्वाहा ।।
||Om Hring Katyaynyai Swaha || || Hring Shring Katyaynyai Swaha ||
||Om Hring Katyaynyai Swaha || || Hring Shring Katyaynyai Swaha ||
Mantras For Happiness
Shared 179 Times Today
Surya Mantra for delayed Marriages
ॐ देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रिय भामिनि । विवाहं भाग्यमारोग्यं शीघ्रलाभं च देहि मे ॥
Om Devendrani Namastubhyam Devendrapriya Bhamini Vivaaham Bhagyamaarogyam Sheeghralabham Cha Dehi Me
ॐ देवेन्द्राणि नमस्तुभ्यं देवेन्द्रप्रिय भामिनि । विवाहं भाग्यमारोग्यं शीघ्रलाभं च देहि मे ॥
Om Devendrani Namastubhyam Devendrapriya Bhamini Vivaaham Bhagyamaarogyam Sheeghralabham Cha Dehi Me
Mantras For Happiness
Shared 246 Times Today
Parvati Mantra for delayed Marriages
हे गौरि शंकरार्धांगि यथा त्वं शंकरप्रिया । तथा मां कुरु कल्याणि कान्तकातां सुदुर्लभाम ॥
Hey Gauri Shankarardhangi Yatha Tvam Shankarpriyaa Tatha Mam Kuru Kalyaani Kaantkatam Sudurlabhaam
हे गौरि शंकरार्धांगि यथा त्वं शंकरप्रिया । तथा मां कुरु कल्याणि कान्तकातां सुदुर्लभाम ॥
Hey Gauri Shankarardhangi Yatha Tvam Shankarpriyaa Tatha Mam Kuru Kalyaani Kaantkatam Sudurlabhaam
Mantras For Happiness
Shared 207 Times Today
कात्यायनि महामाये महायोगिन्यधीश्वरि । नन्द गोपसुतं देविपतिं मे कुरु ते नमः ॥
Katyayani Mahamaye Mahayoginyadheeshwari Nandgopsutam Devipatim Me Kuru te Namah
Katyayani Mahamaye Mahayoginyadheeshwari Nandgopsutam Devipatim Me Kuru te Namah
Mantras For Happiness
Shared 239 Times Today
ADVERTISEMENT
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः ।
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ॥
English - sarve bhavantu sukhinaH , sarve santu nirAmayAH |
sarve bhadrANi pashyantu , mA kashchid_duHkha-bhAg-bhavet ||
Meaning - All should/must be happy, be healthy, see good;
may no one have a share in sorrow.
सर्वे भद्राणि पश्यन्तु मा कश्चिद्दुःखभाग्भवेत् ॥
English - sarve bhavantu sukhinaH , sarve santu nirAmayAH |
sarve bhadrANi pashyantu , mA kashchid_duHkha-bhAg-bhavet ||
Meaning - All should/must be happy, be healthy, see good;
may no one have a share in sorrow.
Mantras For Happiness
Shared 110 Times Today
चित्ते प्रसन्ने भुवनं प्रसन्नं चित्ते विषण्णे भुवनं विषण्णम् ।
अतोऽभिलाषो यदि ते सुखे स्यात् चित्तप्रसादे प्रथमं यतस्व ॥
Meaning - If the mind is happy, the entire world (seems) happy. If the mind is despondent, the entire world (seems) despondent. Hence, if you desire happiness, strive towards the happiness of the mind first.
अतोऽभिलाषो यदि ते सुखे स्यात् चित्तप्रसादे प्रथमं यतस्व ॥
Meaning - If the mind is happy, the entire world (seems) happy. If the mind is despondent, the entire world (seems) despondent. Hence, if you desire happiness, strive towards the happiness of the mind first.
Mantras For Happiness
Shared 121 Times Today
Total Files (10) Page 1 of 1